|
||||||||
|
||||||||
|
宝箧印陀罗尼梵文及翻译 |
||
|
||
(宝箧印陀罗尼梵文及翻译) 毗卢遮那佛咒 嗡 南谟巴噶瓦德,桑[尔瓦],多尔嘎得,牟尼素怛呢,闰(恩)杂雅,怛,阿(陀)噶打雅,阿尔哈得,桑恩雅桑 布达雅,怛雅他,嗡,殊达呢,殊达呢,萨(尔)瓦,(阿)巴(阿)瓦,波殊达呢,素底,叭素底,萨尔瓦,嘎尔嘛,阿瓦忍(恩)纳,叭殊达尼,耶,娑诃。 宝箧印陀罗尼 Namas triya-dhvikanam sarva tathagatanam. 那莫 悉得哩呀 地尾噶南 萨尔瓦 怛他噶达南. 礼敬 三世 一切 诸佛如来. 唵 土地涌现 广大金刚法界宫殿 出最殊胜 微妙音 出声赞叹, 执起 持立 一切 如来 舍利 掌持 padmam-bhavati jaya vare mudre smara。 巴得莽 巴瓦地 夹呀 瓦利 母得利 思嘛啦 莲花 化现 最胜 第一 密印法蕴 忆持现前。 tathagata dharma-cakra- Pravartana,(蔡Sarva tathagata dharma-cakra) 达他噶达 达尔嘛 夹克拉 波拉瓦尔塔那, 如来 法 轮 开启转动, vajra-bodhi-manda alam-kara alam-krte. 瓦夹啦 钵地 曼达 阿楞 卡拉 阿楞 科(ki)哩地。 坚固 菩提 曼荼罗坛城道场 庄严具 庄严成就。 Sarva tathagata adhisthite, bodhaya bodhaya, 萨尔瓦 达他噶达 阿地思谛替 播达呀 播达呀 一切 如来 坚住护持, 令觉悟 令觉悟 bodhi bodhi,budhya budhya, sam-bodhani sam-bodhaya. 播地 播地 布地牙 布地牙 三布达你 三布达呀。 觉 觉 所觉悟 所觉悟 令无上妙善觉 令无上妙正觉已。 Cala Cala calantu Sarva-avaranani, Sarva papa vi-gate, 夹啦 夹啦 夹懒都 萨尔瓦 阿瓦拉那你,萨尔瓦 巴巴 尾噶地, 碾碎 碾碎 令碎灭除 一切 诸垢惑障, 一切 罪业 净消除, huru huru sarva soka vi-ghate,(注soka的s上面有一撇) 户鲁户鲁 萨尔瓦 肖噶 尾噶地 。 断 断 一切 恼苦 永断除。 Sarva tathagata hrdaya vajrani, Sam-bhara Sam-bhara, 萨尔瓦 达他噶达 和利达呀 瓦夹啦你 三巴拉 三巴拉, 一切 如来 心 坚住加持 倍增圆满一切正法及诸功德吉庆 Sarva tathagata guhya-dharani mudre. Buddhi su-buddhi, 萨尔瓦 达他噶达 谷哈呀 达拉你 母得利, 布地 苏布地 一切 如来 秘密 陀罗尼 宝箧印, 具(超级)殊胜 善妙智慧威德 Sarva tathagata adhisthita dhatu garbhe svaha. 萨尔瓦 达他噶达 阿地思谛塔 达睹 噶比 斯瓦哈 一切 如来 坚住护持 全身舍利 胎.金刚藏法报化三身 之所聚积也 Samaya adhisthite svaha. Sarva tathagata hrdaya 三嘛呀 阿地思谛替 斯瓦哈 萨尔瓦 达他噶达 和利达呀 三昧耶 誓愿力坚住 之所加持也 一切 如来 心 dhatu mudre svaha. Su-pratisthita stupe 达睹 母得利 斯瓦哈 苏布拉 地思谛塔 思度比 全身舍利 宝箧印 之圆满成就是也。 善住密藏庄严之 塔、像 tathagata adhisthite huru huru hum hum svaha 达他噶达 阿地思谛替 户鲁 户鲁 轰 轰 斯瓦哈 诸如来 威神力加持 不断 不断 加持 加持 之如实加持也 Om sarva tathagatosnisa dhatu mudrani, 嗡 萨尔瓦 达他噶度思你沙 达睹 母得拉你 唵 一切 如来顶相 全身舍利 宝箧印印证在此 Sarva tathagatam sad-dhatu vi-bhusita adhisthite 萨尔瓦 达他噶单 萨达睹 尾部悉塔 阿地思谛替 一切 诸佛如来 微妙密印法蕴舍利齐来 殊胜庄严 坚住护持 hum hum svaha. 轰 轰 斯瓦哈 加持 加持 之如是圆满成就也 宝箧印陀罗尼(梵文及翻译) Namahs deliya divi kanam sarva tathagatanam 萨瓦 达他噶达30- 苏哈呀 达拉你 母得利31. 特别说明:以下中文字体上面的梵音罗马体比较准确,蔡文端果滨普明的几乎都是一致,只是各自读的时候有稍微差别。在第8行只有蔡文端的有Sarva萨尔瓦,果滨、普明包括很多版本的佛经上都没有,读者可以自行选择读或是不读) Namas triya-dhvikanam sarva tathagata-dhatu dhare padmam-bhavati jaya vare mudre smara Sarva tathagata dharma-cakra pravartana vajra-bodhi-manda alam-kara alam-krte. Sarva tathagata adhisthite, bodhaya bodhaya,bodhi bodhi,budhya budhya, sam-bodhani sam-bodhaya. Cala Cala calantu Sarva-avaranani, Sarva papa vi-gate, huru huru sarva soka vi-ghate,(注soka的s上面有一撇) Sarva tathagata hrdaya vajrani, Sam-bhara Sam-bhara, Sarva tathagata guhya-dharani mudre. Buddhi su-buddhi, Sarva tathagata adhisthita dhatu garbhe svaha. Samaya adhisthite svaha. Sarva tathagata hrdaya dhatu mudre svaha. Su-pratisthita stupe tathagata adhisthite huru huru hum hum svaha Om sarva tathagatosnisa dhatu mudrani Sarva tathagatam sad-dhatu vi-bhusita adhisthite hum hum svaha. 那莫 悉得哩呀 地尾噶南 萨尔瓦 怛他噶怛南 嗡 部尾巴哇拿哇利 哇夹利 哇夹泰 祖嚕祖嚕 达啦达啦 萨尔瓦 达他噶达 达睹 达利 巴得莽 巴瓦地 夹呀瓦利 母得利 思嘛啦 萨尔瓦 达他噶达 达尔嘛 夹克拉 波拉瓦尔塔那 瓦夹啦 钵地曼达 阿楞卡拉 阿楞科(ki)哩地 萨尔瓦 达他噶达 阿地思谛替 播达呀播达呀 播地播地 布地牙布地牙 三布达你 三布达呀 夹啦 夹啦 夹懒都 萨尔瓦 阿瓦拉那你 萨尔瓦 巴巴 尾噶地户鲁户鲁 萨尔瓦 肖噶尾噶地 萨尔瓦 达他噶达 和利达呀 瓦夹啦你 三巴拉 三巴拉 萨尔瓦 达他噶达 谷哈呀 达拉你 母得利 布地苏布地 萨尔瓦 达他噶达 阿地思谛塔 达睹噶比 斯瓦哈 三嘛呀 阿地思谛地 斯瓦哈 萨尔瓦 达他噶达 和利达呀 达睹 母得利 斯瓦哈 苏布拉 地思谛塔 思度比 达他噶达 阿地思谛替 户鲁户鲁 轰轰 斯瓦哈 嗡 萨尔瓦 达他噶度思你沙 达睹 母得拉你 萨尔瓦 达他噶单 萨达睹尾部悉塔 阿地思谛替 轰轰 斯瓦哈 |